bhairav kavach - An Overview

Wiki Article

मालिनी पुत्रकः पातु पशूनश्वान् गंजास्तथा



महाकालोऽवतु क्षेत्रं श्रियं मे सर्वतो गिरा ।

भविष्य में आने वाली बुरी दुर्घटनाओं से रक्षा होती है।

यस्मै कस्मै न दातव्यं कवचं सुरदुर्लभम्।



ऊर्ध्वं पातु विधाता च पाताले नन्दको विभुः ।

इह लोके महारोगी दारिद्र्येणातिपीडितः ॥ २९॥

ಅಸ್ಯ ವಟುಕಭೈರವಕವಚಸ್ಯ ಮಹಾಕಾಲ ಋಷಿರನುಷ್ಟುಪ್ಛಂದಃ ಶ್ರೀವಟುಕಭೈರವೋ ದೇವತಾ ಬಂ ಬೀಜಂ ಹ್ರೀಂ ಶಕ್ತಿರಾಪದುದ್ಧಾರಣಾಯೇತಿ ಕೀಲಕಂ ಮಮ ಸರ್ವಾಭೀಷ್ಟಸಿದ್ಧ್ಯರ್ಥೇ ವಿನಿಯೋಗಃ

ಜಾನೂ ಚ ಘುರ್ಘುರಾರಾವೋ ಜಂಘೇ bhairav kavach ರಕ್ಷತು ರಕ್ತಪಃ



ई.डी, सी.बी.आई, सी.आई.डी जैसे यदि बुरे केस हो तो, अवश्य ही अपराजिता स्तोत्र और भैरव कवच का पाठ करें।

ಹಸ್ತಾಬ್ಜಾಭ್ಯಾಂ ಬಟುಕಮನಿಶಂ ಶೂಲಖಡ್ಗೌದಧಾನಮ್

पातु मां बटुकोदेवो भैरवः सर्वकर्मसु।।

Report this wiki page