bhairav kavach Things To Know Before You Buy

Wiki Article

पातु शाकिनिकापुत्रः सैन्यं मे कालभैरवः ।

वाद्यम् वाद्यप्रियः पातु भैरवो नित्यसम्पदा ॥

इत्थं देव्या वचः श्रुत्वा प्रहस्यातिशयं प्रभुः ।

ॐ सहस्त्रारे महाचक्रे कर्पूरधवले गुरुः ।

ಓಂ ಶಿರೋ ಮೇ ಭೈರವಃ ಪಾತು ಲಲಾಟಂ ಭೀಷಣಸ್ತಥಾ

Your browser isn’t supported any longer. Update it to obtain the most effective YouTube expertise and our most recent capabilities. Find out more

पातु मां बटुको read more देवो भैरवः सर्वकर्मसु ॥

डाकिनी पुत्रकः पातु पुत्रान् में सर्वतः प्रभुः । 

सततं पठ्यते यत्र तत्र भैरव संस्थितिः।।

॥ ॐ ह्रीं बटुकाय आपदुद्धारणाय कुरु कुरु बटुकाय ह्रीम् ॥

स्मेरास्यं वरदं कपालमभयं शूलं दधानं करैः

आसिताङ्गः शिरः पातु ललाटं रुरुभैरवः ॥ १६॥

नैॠत्यां क्रोधनः पातु उन्मत्तः पातु पश्चिमे ।

ಸಂಪ್ರಾಪ್ನೋತಿ ಪ್ರಭಾವಂ ವೈ ಕವಚಸ್ಯಾಸ್ಯ ವರ್ಣಿತಮ್

Report this wiki page